| Singular | Dual | Plural |
Nominativo |
महैश्वर्यम्
mahaiśvaryam
|
महैश्वर्ये
mahaiśvarye
|
महैश्वर्याणि
mahaiśvaryāṇi
|
Vocativo |
महैश्वर्य
mahaiśvarya
|
महैश्वर्ये
mahaiśvarye
|
महैश्वर्याणि
mahaiśvaryāṇi
|
Acusativo |
महैश्वर्यम्
mahaiśvaryam
|
महैश्वर्ये
mahaiśvarye
|
महैश्वर्याणि
mahaiśvaryāṇi
|
Instrumental |
महैश्वर्येण
mahaiśvaryeṇa
|
महैश्वर्याभ्याम्
mahaiśvaryābhyām
|
महैश्वर्यैः
mahaiśvaryaiḥ
|
Dativo |
महैश्वर्याय
mahaiśvaryāya
|
महैश्वर्याभ्याम्
mahaiśvaryābhyām
|
महैश्वर्येभ्यः
mahaiśvaryebhyaḥ
|
Ablativo |
महैश्वर्यात्
mahaiśvaryāt
|
महैश्वर्याभ्याम्
mahaiśvaryābhyām
|
महैश्वर्येभ्यः
mahaiśvaryebhyaḥ
|
Genitivo |
महैश्वर्यस्य
mahaiśvaryasya
|
महैश्वर्ययोः
mahaiśvaryayoḥ
|
महैश्वर्याणाम्
mahaiśvaryāṇām
|
Locativo |
महैश्वर्ये
mahaiśvarye
|
महैश्वर्ययोः
mahaiśvaryayoḥ
|
महैश्वर्येषु
mahaiśvaryeṣu
|