Sanskrit tools

Sanskrit declension


Declension of महोच्छ्रायवती mahocchrāyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महोच्छ्रायवती mahocchrāyavatī
महोच्छ्रायवत्यौ mahocchrāyavatyau
महोच्छ्रायवत्यः mahocchrāyavatyaḥ
Vocative महोच्छ्रायवति mahocchrāyavati
महोच्छ्रायवत्यौ mahocchrāyavatyau
महोच्छ्रायवत्यः mahocchrāyavatyaḥ
Accusative महोच्छ्रायवतीम् mahocchrāyavatīm
महोच्छ्रायवत्यौ mahocchrāyavatyau
महोच्छ्रायवतीः mahocchrāyavatīḥ
Instrumental महोच्छ्रायवत्या mahocchrāyavatyā
महोच्छ्रायवतीभ्याम् mahocchrāyavatībhyām
महोच्छ्रायवतीभिः mahocchrāyavatībhiḥ
Dative महोच्छ्रायवत्यै mahocchrāyavatyai
महोच्छ्रायवतीभ्याम् mahocchrāyavatībhyām
महोच्छ्रायवतीभ्यः mahocchrāyavatībhyaḥ
Ablative महोच्छ्रायवत्याः mahocchrāyavatyāḥ
महोच्छ्रायवतीभ्याम् mahocchrāyavatībhyām
महोच्छ्रायवतीभ्यः mahocchrāyavatībhyaḥ
Genitive महोच्छ्रायवत्याः mahocchrāyavatyāḥ
महोच्छ्रायवत्योः mahocchrāyavatyoḥ
महोच्छ्रायवतीनाम् mahocchrāyavatīnām
Locative महोच्छ्रायवत्याम् mahocchrāyavatyām
महोच्छ्रायवत्योः mahocchrāyavatyoḥ
महोच्छ्रायवतीषु mahocchrāyavatīṣu