| Singular | Dual | Plural |
Nominative |
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवत्यौ
mahocchrāyavatyau
|
महोच्छ्रायवत्यः
mahocchrāyavatyaḥ
|
Vocative |
महोच्छ्रायवति
mahocchrāyavati
|
महोच्छ्रायवत्यौ
mahocchrāyavatyau
|
महोच्छ्रायवत्यः
mahocchrāyavatyaḥ
|
Accusative |
महोच्छ्रायवतीम्
mahocchrāyavatīm
|
महोच्छ्रायवत्यौ
mahocchrāyavatyau
|
महोच्छ्रायवतीः
mahocchrāyavatīḥ
|
Instrumental |
महोच्छ्रायवत्या
mahocchrāyavatyā
|
महोच्छ्रायवतीभ्याम्
mahocchrāyavatībhyām
|
महोच्छ्रायवतीभिः
mahocchrāyavatībhiḥ
|
Dative |
महोच्छ्रायवत्यै
mahocchrāyavatyai
|
महोच्छ्रायवतीभ्याम्
mahocchrāyavatībhyām
|
महोच्छ्रायवतीभ्यः
mahocchrāyavatībhyaḥ
|
Ablative |
महोच्छ्रायवत्याः
mahocchrāyavatyāḥ
|
महोच्छ्रायवतीभ्याम्
mahocchrāyavatībhyām
|
महोच्छ्रायवतीभ्यः
mahocchrāyavatībhyaḥ
|
Genitive |
महोच्छ्रायवत्याः
mahocchrāyavatyāḥ
|
महोच्छ्रायवत्योः
mahocchrāyavatyoḥ
|
महोच्छ्रायवतीनाम्
mahocchrāyavatīnām
|
Locative |
महोच्छ्रायवत्याम्
mahocchrāyavatyām
|
महोच्छ्रायवत्योः
mahocchrāyavatyoḥ
|
महोच्छ्रायवतीषु
mahocchrāyavatīṣu
|