| Singular | Dual | Plural |
Nominative |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Vocative |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Accusative |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Instrumental |
महोच्छ्रायवता
mahocchrāyavatā
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भिः
mahocchrāyavadbhiḥ
|
Dative |
महोच्छ्रायवते
mahocchrāyavate
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भ्यः
mahocchrāyavadbhyaḥ
|
Ablative |
महोच्छ्रायवतः
mahocchrāyavataḥ
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भ्यः
mahocchrāyavadbhyaḥ
|
Genitive |
महोच्छ्रायवतः
mahocchrāyavataḥ
|
महोच्छ्रायवतोः
mahocchrāyavatoḥ
|
महोच्छ्रायवताम्
mahocchrāyavatām
|
Locative |
महोच्छ्रायवति
mahocchrāyavati
|
महोच्छ्रायवतोः
mahocchrāyavatoḥ
|
महोच्छ्रायवत्सु
mahocchrāyavatsu
|