| Singular | Dual | Plural |
Nominativo |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Vocativo |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Acusativo |
महोच्छ्रायवत्
mahocchrāyavat
|
महोच्छ्रायवती
mahocchrāyavatī
|
महोच्छ्रायवन्ति
mahocchrāyavanti
|
Instrumental |
महोच्छ्रायवता
mahocchrāyavatā
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भिः
mahocchrāyavadbhiḥ
|
Dativo |
महोच्छ्रायवते
mahocchrāyavate
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भ्यः
mahocchrāyavadbhyaḥ
|
Ablativo |
महोच्छ्रायवतः
mahocchrāyavataḥ
|
महोच्छ्रायवद्भ्याम्
mahocchrāyavadbhyām
|
महोच्छ्रायवद्भ्यः
mahocchrāyavadbhyaḥ
|
Genitivo |
महोच्छ्रायवतः
mahocchrāyavataḥ
|
महोच्छ्रायवतोः
mahocchrāyavatoḥ
|
महोच्छ्रायवताम्
mahocchrāyavatām
|
Locativo |
महोच्छ्रायवति
mahocchrāyavati
|
महोच्छ्रायवतोः
mahocchrāyavatoḥ
|
महोच्छ्रायवत्सु
mahocchrāyavatsu
|