| Singular | Dual | Plural |
Nominative |
महोत्सवविधिः
mahotsavavidhiḥ
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधयः
mahotsavavidhayaḥ
|
Vocative |
महोत्सवविधे
mahotsavavidhe
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधयः
mahotsavavidhayaḥ
|
Accusative |
महोत्सवविधिम्
mahotsavavidhim
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधीन्
mahotsavavidhīn
|
Instrumental |
महोत्सवविधिना
mahotsavavidhinā
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभिः
mahotsavavidhibhiḥ
|
Dative |
महोत्सवविधये
mahotsavavidhaye
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभ्यः
mahotsavavidhibhyaḥ
|
Ablative |
महोत्सवविधेः
mahotsavavidheḥ
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभ्यः
mahotsavavidhibhyaḥ
|
Genitive |
महोत्सवविधेः
mahotsavavidheḥ
|
महोत्सवविध्योः
mahotsavavidhyoḥ
|
महोत्सवविधीनाम्
mahotsavavidhīnām
|
Locative |
महोत्सवविधौ
mahotsavavidhau
|
महोत्सवविध्योः
mahotsavavidhyoḥ
|
महोत्सवविधिषु
mahotsavavidhiṣu
|