| Singular | Dual | Plural |
Nominativo |
महोत्सवविधिः
mahotsavavidhiḥ
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधयः
mahotsavavidhayaḥ
|
Vocativo |
महोत्सवविधे
mahotsavavidhe
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधयः
mahotsavavidhayaḥ
|
Acusativo |
महोत्सवविधिम्
mahotsavavidhim
|
महोत्सवविधी
mahotsavavidhī
|
महोत्सवविधीन्
mahotsavavidhīn
|
Instrumental |
महोत्सवविधिना
mahotsavavidhinā
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभिः
mahotsavavidhibhiḥ
|
Dativo |
महोत्सवविधये
mahotsavavidhaye
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभ्यः
mahotsavavidhibhyaḥ
|
Ablativo |
महोत्सवविधेः
mahotsavavidheḥ
|
महोत्सवविधिभ्याम्
mahotsavavidhibhyām
|
महोत्सवविधिभ्यः
mahotsavavidhibhyaḥ
|
Genitivo |
महोत्सवविधेः
mahotsavavidheḥ
|
महोत्सवविध्योः
mahotsavavidhyoḥ
|
महोत्सवविधीनाम्
mahotsavavidhīnām
|
Locativo |
महोत्सवविधौ
mahotsavavidhau
|
महोत्सवविध्योः
mahotsavavidhyoḥ
|
महोत्सवविधिषु
mahotsavavidhiṣu
|