Singular | Dual | Plural | |
Nominative |
महोदधिः
mahodadhiḥ |
महोदधी
mahodadhī |
महोदधयः
mahodadhayaḥ |
Vocative |
महोदधे
mahodadhe |
महोदधी
mahodadhī |
महोदधयः
mahodadhayaḥ |
Accusative |
महोदधिम्
mahodadhim |
महोदधी
mahodadhī |
महोदधीन्
mahodadhīn |
Instrumental |
महोदधिना
mahodadhinā |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभिः
mahodadhibhiḥ |
Dative |
महोदधये
mahodadhaye |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभ्यः
mahodadhibhyaḥ |
Ablative |
महोदधेः
mahodadheḥ |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभ्यः
mahodadhibhyaḥ |
Genitive |
महोदधेः
mahodadheḥ |
महोदध्योः
mahodadhyoḥ |
महोदधीनाम्
mahodadhīnām |
Locative |
महोदधौ
mahodadhau |
महोदध्योः
mahodadhyoḥ |
महोदधिषु
mahodadhiṣu |