Singular | Dual | Plural | |
Nominativo |
महोदधिः
mahodadhiḥ |
महोदधी
mahodadhī |
महोदधयः
mahodadhayaḥ |
Vocativo |
महोदधे
mahodadhe |
महोदधी
mahodadhī |
महोदधयः
mahodadhayaḥ |
Acusativo |
महोदधिम्
mahodadhim |
महोदधी
mahodadhī |
महोदधीन्
mahodadhīn |
Instrumental |
महोदधिना
mahodadhinā |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभिः
mahodadhibhiḥ |
Dativo |
महोदधये
mahodadhaye |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभ्यः
mahodadhibhyaḥ |
Ablativo |
महोदधेः
mahodadheḥ |
महोदधिभ्याम्
mahodadhibhyām |
महोदधिभ्यः
mahodadhibhyaḥ |
Genitivo |
महोदधेः
mahodadheḥ |
महोदध्योः
mahodadhyoḥ |
महोदधीनाम्
mahodadhīnām |
Locativo |
महोदधौ
mahodadhau |
महोदध्योः
mahodadhyoḥ |
महोदधिषु
mahodadhiṣu |