Sanskrit tools

Sanskrit declension


Declension of महोदधिज mahodadhija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोदधिजः mahodadhijaḥ
महोदधिजौ mahodadhijau
महोदधिजाः mahodadhijāḥ
Vocative महोदधिज mahodadhija
महोदधिजौ mahodadhijau
महोदधिजाः mahodadhijāḥ
Accusative महोदधिजम् mahodadhijam
महोदधिजौ mahodadhijau
महोदधिजान् mahodadhijān
Instrumental महोदधिजेन mahodadhijena
महोदधिजाभ्याम् mahodadhijābhyām
महोदधिजैः mahodadhijaiḥ
Dative महोदधिजाय mahodadhijāya
महोदधिजाभ्याम् mahodadhijābhyām
महोदधिजेभ्यः mahodadhijebhyaḥ
Ablative महोदधिजात् mahodadhijāt
महोदधिजाभ्याम् mahodadhijābhyām
महोदधिजेभ्यः mahodadhijebhyaḥ
Genitive महोदधिजस्य mahodadhijasya
महोदधिजयोः mahodadhijayoḥ
महोदधिजानाम् mahodadhijānām
Locative महोदधिजे mahodadhije
महोदधिजयोः mahodadhijayoḥ
महोदधिजेषु mahodadhijeṣu