| Singular | Dual | Plural |
Nominative |
महोदधिजः
mahodadhijaḥ
|
महोदधिजौ
mahodadhijau
|
महोदधिजाः
mahodadhijāḥ
|
Vocative |
महोदधिज
mahodadhija
|
महोदधिजौ
mahodadhijau
|
महोदधिजाः
mahodadhijāḥ
|
Accusative |
महोदधिजम्
mahodadhijam
|
महोदधिजौ
mahodadhijau
|
महोदधिजान्
mahodadhijān
|
Instrumental |
महोदधिजेन
mahodadhijena
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजैः
mahodadhijaiḥ
|
Dative |
महोदधिजाय
mahodadhijāya
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजेभ्यः
mahodadhijebhyaḥ
|
Ablative |
महोदधिजात्
mahodadhijāt
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजेभ्यः
mahodadhijebhyaḥ
|
Genitive |
महोदधिजस्य
mahodadhijasya
|
महोदधिजयोः
mahodadhijayoḥ
|
महोदधिजानाम्
mahodadhijānām
|
Locative |
महोदधिजे
mahodadhije
|
महोदधिजयोः
mahodadhijayoḥ
|
महोदधिजेषु
mahodadhijeṣu
|