| Singular | Dual | Plural |
Nominativo |
महोदधिजः
mahodadhijaḥ
|
महोदधिजौ
mahodadhijau
|
महोदधिजाः
mahodadhijāḥ
|
Vocativo |
महोदधिज
mahodadhija
|
महोदधिजौ
mahodadhijau
|
महोदधिजाः
mahodadhijāḥ
|
Acusativo |
महोदधिजम्
mahodadhijam
|
महोदधिजौ
mahodadhijau
|
महोदधिजान्
mahodadhijān
|
Instrumental |
महोदधिजेन
mahodadhijena
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजैः
mahodadhijaiḥ
|
Dativo |
महोदधिजाय
mahodadhijāya
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजेभ्यः
mahodadhijebhyaḥ
|
Ablativo |
महोदधिजात्
mahodadhijāt
|
महोदधिजाभ्याम्
mahodadhijābhyām
|
महोदधिजेभ्यः
mahodadhijebhyaḥ
|
Genitivo |
महोदधिजस्य
mahodadhijasya
|
महोदधिजयोः
mahodadhijayoḥ
|
महोदधिजानाम्
mahodadhijānām
|
Locativo |
महोदधिजे
mahodadhije
|
महोदधिजयोः
mahodadhijayoḥ
|
महोदधिजेषु
mahodadhijeṣu
|