| Singular | Dual | Plural |
Nominative |
महोदरमुखः
mahodaramukhaḥ
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखाः
mahodaramukhāḥ
|
Vocative |
महोदरमुख
mahodaramukha
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखाः
mahodaramukhāḥ
|
Accusative |
महोदरमुखम्
mahodaramukham
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखान्
mahodaramukhān
|
Instrumental |
महोदरमुखेण
mahodaramukheṇa
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखैः
mahodaramukhaiḥ
|
Dative |
महोदरमुखाय
mahodaramukhāya
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखेभ्यः
mahodaramukhebhyaḥ
|
Ablative |
महोदरमुखात्
mahodaramukhāt
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखेभ्यः
mahodaramukhebhyaḥ
|
Genitive |
महोदरमुखस्य
mahodaramukhasya
|
महोदरमुखयोः
mahodaramukhayoḥ
|
महोदरमुखाणाम्
mahodaramukhāṇām
|
Locative |
महोदरमुखे
mahodaramukhe
|
महोदरमुखयोः
mahodaramukhayoḥ
|
महोदरमुखेषु
mahodaramukheṣu
|