| Singular | Dual | Plural |
Nominativo |
महोदरमुखः
mahodaramukhaḥ
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखाः
mahodaramukhāḥ
|
Vocativo |
महोदरमुख
mahodaramukha
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखाः
mahodaramukhāḥ
|
Acusativo |
महोदरमुखम्
mahodaramukham
|
महोदरमुखौ
mahodaramukhau
|
महोदरमुखान्
mahodaramukhān
|
Instrumental |
महोदरमुखेण
mahodaramukheṇa
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखैः
mahodaramukhaiḥ
|
Dativo |
महोदरमुखाय
mahodaramukhāya
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखेभ्यः
mahodaramukhebhyaḥ
|
Ablativo |
महोदरमुखात्
mahodaramukhāt
|
महोदरमुखाभ्याम्
mahodaramukhābhyām
|
महोदरमुखेभ्यः
mahodaramukhebhyaḥ
|
Genitivo |
महोदरमुखस्य
mahodaramukhasya
|
महोदरमुखयोः
mahodaramukhayoḥ
|
महोदरमुखाणाम्
mahodaramukhāṇām
|
Locativo |
महोदरमुखे
mahodaramukhe
|
महोदरमुखयोः
mahodaramukhayoḥ
|
महोदरमुखेषु
mahodaramukheṣu
|