Sanskrit tools

Sanskrit declension


Declension of महोपनिषद्दीपिका mahopaniṣaddīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोपनिषद्दीपिका mahopaniṣaddīpikā
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Vocative महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Accusative महोपनिषद्दीपिकाम् mahopaniṣaddīpikām
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Instrumental महोपनिषद्दीपिकया mahopaniṣaddīpikayā
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभिः mahopaniṣaddīpikābhiḥ
Dative महोपनिषद्दीपिकायै mahopaniṣaddīpikāyai
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभ्यः mahopaniṣaddīpikābhyaḥ
Ablative महोपनिषद्दीपिकायाः mahopaniṣaddīpikāyāḥ
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभ्यः mahopaniṣaddīpikābhyaḥ
Genitive महोपनिषद्दीपिकायाः mahopaniṣaddīpikāyāḥ
महोपनिषद्दीपिकयोः mahopaniṣaddīpikayoḥ
महोपनिषद्दीपिकानाम् mahopaniṣaddīpikānām
Locative महोपनिषद्दीपिकायाम् mahopaniṣaddīpikāyām
महोपनिषद्दीपिकयोः mahopaniṣaddīpikayoḥ
महोपनिषद्दीपिकासु mahopaniṣaddīpikāsu