Herramientas de sánscrito

Declinación del sánscrito


Declinación de महोपनिषद्दीपिका mahopaniṣaddīpikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महोपनिषद्दीपिका mahopaniṣaddīpikā
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Vocativo महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Acusativo महोपनिषद्दीपिकाम् mahopaniṣaddīpikām
महोपनिषद्दीपिके mahopaniṣaddīpike
महोपनिषद्दीपिकाः mahopaniṣaddīpikāḥ
Instrumental महोपनिषद्दीपिकया mahopaniṣaddīpikayā
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभिः mahopaniṣaddīpikābhiḥ
Dativo महोपनिषद्दीपिकायै mahopaniṣaddīpikāyai
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभ्यः mahopaniṣaddīpikābhyaḥ
Ablativo महोपनिषद्दीपिकायाः mahopaniṣaddīpikāyāḥ
महोपनिषद्दीपिकाभ्याम् mahopaniṣaddīpikābhyām
महोपनिषद्दीपिकाभ्यः mahopaniṣaddīpikābhyaḥ
Genitivo महोपनिषद्दीपिकायाः mahopaniṣaddīpikāyāḥ
महोपनिषद्दीपिकयोः mahopaniṣaddīpikayoḥ
महोपनिषद्दीपिकानाम् mahopaniṣaddīpikānām
Locativo महोपनिषद्दीपिकायाम् mahopaniṣaddīpikāyām
महोपनिषद्दीपिकयोः mahopaniṣaddīpikayoḥ
महोपनिषद्दीपिकासु mahopaniṣaddīpikāsu