| Singular | Dual | Plural |
Nominative |
महोपासकः
mahopāsakaḥ
|
महोपासकौ
mahopāsakau
|
महोपासकाः
mahopāsakāḥ
|
Vocative |
महोपासक
mahopāsaka
|
महोपासकौ
mahopāsakau
|
महोपासकाः
mahopāsakāḥ
|
Accusative |
महोपासकम्
mahopāsakam
|
महोपासकौ
mahopāsakau
|
महोपासकान्
mahopāsakān
|
Instrumental |
महोपासकेन
mahopāsakena
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकैः
mahopāsakaiḥ
|
Dative |
महोपासकाय
mahopāsakāya
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकेभ्यः
mahopāsakebhyaḥ
|
Ablative |
महोपासकात्
mahopāsakāt
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकेभ्यः
mahopāsakebhyaḥ
|
Genitive |
महोपासकस्य
mahopāsakasya
|
महोपासकयोः
mahopāsakayoḥ
|
महोपासकानाम्
mahopāsakānām
|
Locative |
महोपासके
mahopāsake
|
महोपासकयोः
mahopāsakayoḥ
|
महोपासकेषु
mahopāsakeṣu
|