| Singular | Dual | Plural |
Nominativo |
महोपासकः
mahopāsakaḥ
|
महोपासकौ
mahopāsakau
|
महोपासकाः
mahopāsakāḥ
|
Vocativo |
महोपासक
mahopāsaka
|
महोपासकौ
mahopāsakau
|
महोपासकाः
mahopāsakāḥ
|
Acusativo |
महोपासकम्
mahopāsakam
|
महोपासकौ
mahopāsakau
|
महोपासकान्
mahopāsakān
|
Instrumental |
महोपासकेन
mahopāsakena
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकैः
mahopāsakaiḥ
|
Dativo |
महोपासकाय
mahopāsakāya
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकेभ्यः
mahopāsakebhyaḥ
|
Ablativo |
महोपासकात्
mahopāsakāt
|
महोपासकाभ्याम्
mahopāsakābhyām
|
महोपासकेभ्यः
mahopāsakebhyaḥ
|
Genitivo |
महोपासकस्य
mahopāsakasya
|
महोपासकयोः
mahopāsakayoḥ
|
महोपासकानाम्
mahopāsakānām
|
Locativo |
महोपासके
mahopāsake
|
महोपासकयोः
mahopāsakayoḥ
|
महोपासकेषु
mahopāsakeṣu
|