Sanskrit tools

Sanskrit declension


Declension of महोष्ठ mahoṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोष्ठः mahoṣṭhaḥ
महोष्ठौ mahoṣṭhau
महोष्ठाः mahoṣṭhāḥ
Vocative महोष्ठ mahoṣṭha
महोष्ठौ mahoṣṭhau
महोष्ठाः mahoṣṭhāḥ
Accusative महोष्ठम् mahoṣṭham
महोष्ठौ mahoṣṭhau
महोष्ठान् mahoṣṭhān
Instrumental महोष्ठेन mahoṣṭhena
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठैः mahoṣṭhaiḥ
Dative महोष्ठाय mahoṣṭhāya
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठेभ्यः mahoṣṭhebhyaḥ
Ablative महोष्ठात् mahoṣṭhāt
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठेभ्यः mahoṣṭhebhyaḥ
Genitive महोष्ठस्य mahoṣṭhasya
महोष्ठयोः mahoṣṭhayoḥ
महोष्ठानाम् mahoṣṭhānām
Locative महोष्ठे mahoṣṭhe
महोष्ठयोः mahoṣṭhayoḥ
महोष्ठेषु mahoṣṭheṣu