Singular | Dual | Plural | |
Nominativo |
महोष्ठः
mahoṣṭhaḥ |
महोष्ठौ
mahoṣṭhau |
महोष्ठाः
mahoṣṭhāḥ |
Vocativo |
महोष्ठ
mahoṣṭha |
महोष्ठौ
mahoṣṭhau |
महोष्ठाः
mahoṣṭhāḥ |
Acusativo |
महोष्ठम्
mahoṣṭham |
महोष्ठौ
mahoṣṭhau |
महोष्ठान्
mahoṣṭhān |
Instrumental |
महोष्ठेन
mahoṣṭhena |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठैः
mahoṣṭhaiḥ |
Dativo |
महोष्ठाय
mahoṣṭhāya |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठेभ्यः
mahoṣṭhebhyaḥ |
Ablativo |
महोष्ठात्
mahoṣṭhāt |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठेभ्यः
mahoṣṭhebhyaḥ |
Genitivo |
महोष्ठस्य
mahoṣṭhasya |
महोष्ठयोः
mahoṣṭhayoḥ |
महोष्ठानाम्
mahoṣṭhānām |
Locativo |
महोष्ठे
mahoṣṭhe |
महोष्ठयोः
mahoṣṭhayoḥ |
महोष्ठेषु
mahoṣṭheṣu |