| Singular | Dual | Plural |
Nominative |
महौदवाहिः
mahaudavāhiḥ
|
महौदवाही
mahaudavāhī
|
महौदवाहयः
mahaudavāhayaḥ
|
Vocative |
महौदवाहे
mahaudavāhe
|
महौदवाही
mahaudavāhī
|
महौदवाहयः
mahaudavāhayaḥ
|
Accusative |
महौदवाहिम्
mahaudavāhim
|
महौदवाही
mahaudavāhī
|
महौदवाहीन्
mahaudavāhīn
|
Instrumental |
महौदवाहिना
mahaudavāhinā
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभिः
mahaudavāhibhiḥ
|
Dative |
महौदवाहये
mahaudavāhaye
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभ्यः
mahaudavāhibhyaḥ
|
Ablative |
महौदवाहेः
mahaudavāheḥ
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभ्यः
mahaudavāhibhyaḥ
|
Genitive |
महौदवाहेः
mahaudavāheḥ
|
महौदवाह्योः
mahaudavāhyoḥ
|
महौदवाहीनाम्
mahaudavāhīnām
|
Locative |
महौदवाहौ
mahaudavāhau
|
महौदवाह्योः
mahaudavāhyoḥ
|
महौदवाहिषु
mahaudavāhiṣu
|