| Singular | Dual | Plural |
Nominativo |
महौदवाहिः
mahaudavāhiḥ
|
महौदवाही
mahaudavāhī
|
महौदवाहयः
mahaudavāhayaḥ
|
Vocativo |
महौदवाहे
mahaudavāhe
|
महौदवाही
mahaudavāhī
|
महौदवाहयः
mahaudavāhayaḥ
|
Acusativo |
महौदवाहिम्
mahaudavāhim
|
महौदवाही
mahaudavāhī
|
महौदवाहीन्
mahaudavāhīn
|
Instrumental |
महौदवाहिना
mahaudavāhinā
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभिः
mahaudavāhibhiḥ
|
Dativo |
महौदवाहये
mahaudavāhaye
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभ्यः
mahaudavāhibhyaḥ
|
Ablativo |
महौदवाहेः
mahaudavāheḥ
|
महौदवाहिभ्याम्
mahaudavāhibhyām
|
महौदवाहिभ्यः
mahaudavāhibhyaḥ
|
Genitivo |
महौदवाहेः
mahaudavāheḥ
|
महौदवाह्योः
mahaudavāhyoḥ
|
महौदवाहीनाम्
mahaudavāhīnām
|
Locativo |
महौदवाहौ
mahaudavāhau
|
महौदवाह्योः
mahaudavāhyoḥ
|
महौदवाहिषु
mahaudavāhiṣu
|