| Singular | Dual | Plural |
Nominative |
महौषधम्
mahauṣadham
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Vocative |
महौषध
mahauṣadha
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Accusative |
महौषधम्
mahauṣadham
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Instrumental |
महौषधेन
mahauṣadhena
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधैः
mahauṣadhaiḥ
|
Dative |
महौषधाय
mahauṣadhāya
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधेभ्यः
mahauṣadhebhyaḥ
|
Ablative |
महौषधात्
mahauṣadhāt
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधेभ्यः
mahauṣadhebhyaḥ
|
Genitive |
महौषधस्य
mahauṣadhasya
|
महौषधयोः
mahauṣadhayoḥ
|
महौषधानाम्
mahauṣadhānām
|
Locative |
महौषधे
mahauṣadhe
|
महौषधयोः
mahauṣadhayoḥ
|
महौषधेषु
mahauṣadheṣu
|