| Singular | Dual | Plural |
Nominativo |
महौषधम्
mahauṣadham
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Vocativo |
महौषध
mahauṣadha
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Acusativo |
महौषधम्
mahauṣadham
|
महौषधे
mahauṣadhe
|
महौषधानि
mahauṣadhāni
|
Instrumental |
महौषधेन
mahauṣadhena
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधैः
mahauṣadhaiḥ
|
Dativo |
महौषधाय
mahauṣadhāya
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधेभ्यः
mahauṣadhebhyaḥ
|
Ablativo |
महौषधात्
mahauṣadhāt
|
महौषधाभ्याम्
mahauṣadhābhyām
|
महौषधेभ्यः
mahauṣadhebhyaḥ
|
Genitivo |
महौषधस्य
mahauṣadhasya
|
महौषधयोः
mahauṣadhayoḥ
|
महौषधानाम्
mahauṣadhānām
|
Locativo |
महौषधे
mahauṣadhe
|
महौषधयोः
mahauṣadhayoḥ
|
महौषधेषु
mahauṣadheṣu
|