Singular | Dual | Plural | |
Nominative |
महौषधिः
mahauṣadhiḥ |
महौषधी
mahauṣadhī |
महौषधयः
mahauṣadhayaḥ |
Vocative |
महौषधे
mahauṣadhe |
महौषधी
mahauṣadhī |
महौषधयः
mahauṣadhayaḥ |
Accusative |
महौषधिम्
mahauṣadhim |
महौषधी
mahauṣadhī |
महौषधीः
mahauṣadhīḥ |
Instrumental |
महौषध्या
mahauṣadhyā |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभिः
mahauṣadhibhiḥ |
Dative |
महौषधये
mahauṣadhaye महौषध्यै mahauṣadhyai |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभ्यः
mahauṣadhibhyaḥ |
Ablative |
महौषधेः
mahauṣadheḥ महौषध्याः mahauṣadhyāḥ |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभ्यः
mahauṣadhibhyaḥ |
Genitive |
महौषधेः
mahauṣadheḥ महौषध्याः mahauṣadhyāḥ |
महौषध्योः
mahauṣadhyoḥ |
महौषधीनाम्
mahauṣadhīnām |
Locative |
महौषधौ
mahauṣadhau महौषध्याम् mahauṣadhyām |
महौषध्योः
mahauṣadhyoḥ |
महौषधिषु
mahauṣadhiṣu |