Singular | Dual | Plural | |
Nominativo |
महौषधिः
mahauṣadhiḥ |
महौषधी
mahauṣadhī |
महौषधयः
mahauṣadhayaḥ |
Vocativo |
महौषधे
mahauṣadhe |
महौषधी
mahauṣadhī |
महौषधयः
mahauṣadhayaḥ |
Acusativo |
महौषधिम्
mahauṣadhim |
महौषधी
mahauṣadhī |
महौषधीः
mahauṣadhīḥ |
Instrumental |
महौषध्या
mahauṣadhyā |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभिः
mahauṣadhibhiḥ |
Dativo |
महौषधये
mahauṣadhaye महौषध्यै mahauṣadhyai |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभ्यः
mahauṣadhibhyaḥ |
Ablativo |
महौषधेः
mahauṣadheḥ महौषध्याः mahauṣadhyāḥ |
महौषधिभ्याम्
mahauṣadhibhyām |
महौषधिभ्यः
mahauṣadhibhyaḥ |
Genitivo |
महौषधेः
mahauṣadheḥ महौषध्याः mahauṣadhyāḥ |
महौषध्योः
mahauṣadhyoḥ |
महौषधीनाम्
mahauṣadhīnām |
Locativo |
महौषधौ
mahauṣadhau महौषध्याम् mahauṣadhyām |
महौषध्योः
mahauṣadhyoḥ |
महौषधिषु
mahauṣadhiṣu |