Sanskrit tools

Sanskrit declension


Declension of महौषधिसूक्त mahauṣadhisūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महौषधिसूक्तम् mahauṣadhisūktam
महौषधिसूक्ते mahauṣadhisūkte
महौषधिसूक्तानि mahauṣadhisūktāni
Vocative महौषधिसूक्त mahauṣadhisūkta
महौषधिसूक्ते mahauṣadhisūkte
महौषधिसूक्तानि mahauṣadhisūktāni
Accusative महौषधिसूक्तम् mahauṣadhisūktam
महौषधिसूक्ते mahauṣadhisūkte
महौषधिसूक्तानि mahauṣadhisūktāni
Instrumental महौषधिसूक्तेन mahauṣadhisūktena
महौषधिसूक्ताभ्याम् mahauṣadhisūktābhyām
महौषधिसूक्तैः mahauṣadhisūktaiḥ
Dative महौषधिसूक्ताय mahauṣadhisūktāya
महौषधिसूक्ताभ्याम् mahauṣadhisūktābhyām
महौषधिसूक्तेभ्यः mahauṣadhisūktebhyaḥ
Ablative महौषधिसूक्तात् mahauṣadhisūktāt
महौषधिसूक्ताभ्याम् mahauṣadhisūktābhyām
महौषधिसूक्तेभ्यः mahauṣadhisūktebhyaḥ
Genitive महौषधिसूक्तस्य mahauṣadhisūktasya
महौषधिसूक्तयोः mahauṣadhisūktayoḥ
महौषधिसूक्तानाम् mahauṣadhisūktānām
Locative महौषधिसूक्ते mahauṣadhisūkte
महौषधिसूक्तयोः mahauṣadhisūktayoḥ
महौषधिसूक्तेषु mahauṣadhisūkteṣu