| Singular | Dual | Plural |
Nominative |
महौषधिसूक्तम्
mahauṣadhisūktam
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Vocative |
महौषधिसूक्त
mahauṣadhisūkta
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Accusative |
महौषधिसूक्तम्
mahauṣadhisūktam
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Instrumental |
महौषधिसूक्तेन
mahauṣadhisūktena
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तैः
mahauṣadhisūktaiḥ
|
Dative |
महौषधिसूक्ताय
mahauṣadhisūktāya
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तेभ्यः
mahauṣadhisūktebhyaḥ
|
Ablative |
महौषधिसूक्तात्
mahauṣadhisūktāt
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तेभ्यः
mahauṣadhisūktebhyaḥ
|
Genitive |
महौषधिसूक्तस्य
mahauṣadhisūktasya
|
महौषधिसूक्तयोः
mahauṣadhisūktayoḥ
|
महौषधिसूक्तानाम्
mahauṣadhisūktānām
|
Locative |
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तयोः
mahauṣadhisūktayoḥ
|
महौषधिसूक्तेषु
mahauṣadhisūkteṣu
|