| Singular | Dual | Plural |
Nominativo |
महौषधिसूक्तम्
mahauṣadhisūktam
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Vocativo |
महौषधिसूक्त
mahauṣadhisūkta
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Acusativo |
महौषधिसूक्तम्
mahauṣadhisūktam
|
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तानि
mahauṣadhisūktāni
|
Instrumental |
महौषधिसूक्तेन
mahauṣadhisūktena
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तैः
mahauṣadhisūktaiḥ
|
Dativo |
महौषधिसूक्ताय
mahauṣadhisūktāya
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तेभ्यः
mahauṣadhisūktebhyaḥ
|
Ablativo |
महौषधिसूक्तात्
mahauṣadhisūktāt
|
महौषधिसूक्ताभ्याम्
mahauṣadhisūktābhyām
|
महौषधिसूक्तेभ्यः
mahauṣadhisūktebhyaḥ
|
Genitivo |
महौषधिसूक्तस्य
mahauṣadhisūktasya
|
महौषधिसूक्तयोः
mahauṣadhisūktayoḥ
|
महौषधिसूक्तानाम्
mahauṣadhisūktānām
|
Locativo |
महौषधिसूक्ते
mahauṣadhisūkte
|
महौषधिसूक्तयोः
mahauṣadhisūktayoḥ
|
महौषधिसूक्तेषु
mahauṣadhisūkteṣu
|