Sanskrit tools

Sanskrit declension


Declension of महिता mahitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिता mahitā
महिते mahite
महिताः mahitāḥ
Vocative महिते mahite
महिते mahite
महिताः mahitāḥ
Accusative महिताम् mahitām
महिते mahite
महिताः mahitāḥ
Instrumental महितया mahitayā
महिताभ्याम् mahitābhyām
महिताभिः mahitābhiḥ
Dative महितायै mahitāyai
महिताभ्याम् mahitābhyām
महिताभ्यः mahitābhyaḥ
Ablative महितायाः mahitāyāḥ
महिताभ्याम् mahitābhyām
महिताभ्यः mahitābhyaḥ
Genitive महितायाः mahitāyāḥ
महितयोः mahitayoḥ
महितानाम् mahitānām
Locative महितायाम् mahitāyām
महितयोः mahitayoḥ
महितासु mahitāsu