Singular | Dual | Plural | |
Nominativo |
महिता
mahitā |
महिते
mahite |
महिताः
mahitāḥ |
Vocativo |
महिते
mahite |
महिते
mahite |
महिताः
mahitāḥ |
Acusativo |
महिताम्
mahitām |
महिते
mahite |
महिताः
mahitāḥ |
Instrumental |
महितया
mahitayā |
महिताभ्याम्
mahitābhyām |
महिताभिः
mahitābhiḥ |
Dativo |
महितायै
mahitāyai |
महिताभ्याम्
mahitābhyām |
महिताभ्यः
mahitābhyaḥ |
Ablativo |
महितायाः
mahitāyāḥ |
महिताभ्याम्
mahitābhyām |
महिताभ्यः
mahitābhyaḥ |
Genitivo |
महितायाः
mahitāyāḥ |
महितयोः
mahitayoḥ |
महितानाम्
mahitānām |
Locativo |
महितायाम्
mahitāyām |
महितयोः
mahitayoḥ |
महितासु
mahitāsu |