Sanskrit tools

Sanskrit declension


Declension of महिमती mahimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महिमती mahimatī
महिमत्यौ mahimatyau
महिमत्यः mahimatyaḥ
Vocative महिमति mahimati
महिमत्यौ mahimatyau
महिमत्यः mahimatyaḥ
Accusative महिमतीम् mahimatīm
महिमत्यौ mahimatyau
महिमतीः mahimatīḥ
Instrumental महिमत्या mahimatyā
महिमतीभ्याम् mahimatībhyām
महिमतीभिः mahimatībhiḥ
Dative महिमत्यै mahimatyai
महिमतीभ्याम् mahimatībhyām
महिमतीभ्यः mahimatībhyaḥ
Ablative महिमत्याः mahimatyāḥ
महिमतीभ्याम् mahimatībhyām
महिमतीभ्यः mahimatībhyaḥ
Genitive महिमत्याः mahimatyāḥ
महिमत्योः mahimatyoḥ
महिमतीनाम् mahimatīnām
Locative महिमत्याम् mahimatyām
महिमत्योः mahimatyoḥ
महिमतीषु mahimatīṣu