| Singular | Dual | Plural |
Nominative |
महिरत्ना
mahiratnā
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Vocative |
महिरत्ने
mahiratne
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Accusative |
महिरत्नाम्
mahiratnām
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Instrumental |
महिरत्नया
mahiratnayā
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभिः
mahiratnābhiḥ
|
Dative |
महिरत्नायै
mahiratnāyai
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभ्यः
mahiratnābhyaḥ
|
Ablative |
महिरत्नायाः
mahiratnāyāḥ
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभ्यः
mahiratnābhyaḥ
|
Genitive |
महिरत्नायाः
mahiratnāyāḥ
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नानाम्
mahiratnānām
|
Locative |
महिरत्नायाम्
mahiratnāyām
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नासु
mahiratnāsu
|