Sanskrit tools

Sanskrit declension


Declension of महिरत्ना mahiratnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिरत्ना mahiratnā
महिरत्ने mahiratne
महिरत्नाः mahiratnāḥ
Vocative महिरत्ने mahiratne
महिरत्ने mahiratne
महिरत्नाः mahiratnāḥ
Accusative महिरत्नाम् mahiratnām
महिरत्ने mahiratne
महिरत्नाः mahiratnāḥ
Instrumental महिरत्नया mahiratnayā
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नाभिः mahiratnābhiḥ
Dative महिरत्नायै mahiratnāyai
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नाभ्यः mahiratnābhyaḥ
Ablative महिरत्नायाः mahiratnāyāḥ
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नाभ्यः mahiratnābhyaḥ
Genitive महिरत्नायाः mahiratnāyāḥ
महिरत्नयोः mahiratnayoḥ
महिरत्नानाम् mahiratnānām
Locative महिरत्नायाम् mahiratnāyām
महिरत्नयोः mahiratnayoḥ
महिरत्नासु mahiratnāsu