| Singular | Dual | Plural |
Nominativo |
महिरत्ना
mahiratnā
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Vocativo |
महिरत्ने
mahiratne
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Acusativo |
महिरत्नाम्
mahiratnām
|
महिरत्ने
mahiratne
|
महिरत्नाः
mahiratnāḥ
|
Instrumental |
महिरत्नया
mahiratnayā
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभिः
mahiratnābhiḥ
|
Dativo |
महिरत्नायै
mahiratnāyai
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभ्यः
mahiratnābhyaḥ
|
Ablativo |
महिरत्नायाः
mahiratnāyāḥ
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नाभ्यः
mahiratnābhyaḥ
|
Genitivo |
महिरत्नायाः
mahiratnāyāḥ
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नानाम्
mahiratnānām
|
Locativo |
महिरत्नायाम्
mahiratnāyām
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नासु
mahiratnāsu
|