Sanskrit tools

Sanskrit declension


Declension of मितंगमा mitaṁgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितंगमा mitaṁgamā
मितंगमे mitaṁgame
मितंगमाः mitaṁgamāḥ
Vocative मितंगमे mitaṁgame
मितंगमे mitaṁgame
मितंगमाः mitaṁgamāḥ
Accusative मितंगमाम् mitaṁgamām
मितंगमे mitaṁgame
मितंगमाः mitaṁgamāḥ
Instrumental मितंगमया mitaṁgamayā
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमाभिः mitaṁgamābhiḥ
Dative मितंगमायै mitaṁgamāyai
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमाभ्यः mitaṁgamābhyaḥ
Ablative मितंगमायाः mitaṁgamāyāḥ
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमाभ्यः mitaṁgamābhyaḥ
Genitive मितंगमायाः mitaṁgamāyāḥ
मितंगमयोः mitaṁgamayoḥ
मितंगमानाम् mitaṁgamānām
Locative मितंगमायाम् mitaṁgamāyām
मितंगमयोः mitaṁgamayoḥ
मितंगमासु mitaṁgamāsu