| Singular | Dual | Plural |
Nominative |
मितंगमा
mitaṁgamā
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Vocative |
मितंगमे
mitaṁgame
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Accusative |
मितंगमाम्
mitaṁgamām
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Instrumental |
मितंगमया
mitaṁgamayā
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभिः
mitaṁgamābhiḥ
|
Dative |
मितंगमायै
mitaṁgamāyai
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभ्यः
mitaṁgamābhyaḥ
|
Ablative |
मितंगमायाः
mitaṁgamāyāḥ
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभ्यः
mitaṁgamābhyaḥ
|
Genitive |
मितंगमायाः
mitaṁgamāyāḥ
|
मितंगमयोः
mitaṁgamayoḥ
|
मितंगमानाम्
mitaṁgamānām
|
Locative |
मितंगमायाम्
mitaṁgamāyām
|
मितंगमयोः
mitaṁgamayoḥ
|
मितंगमासु
mitaṁgamāsu
|