| Singular | Dual | Plural |
Nominativo |
मितंगमा
mitaṁgamā
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Vocativo |
मितंगमे
mitaṁgame
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Acusativo |
मितंगमाम्
mitaṁgamām
|
मितंगमे
mitaṁgame
|
मितंगमाः
mitaṁgamāḥ
|
Instrumental |
मितंगमया
mitaṁgamayā
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभिः
mitaṁgamābhiḥ
|
Dativo |
मितंगमायै
mitaṁgamāyai
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभ्यः
mitaṁgamābhyaḥ
|
Ablativo |
मितंगमायाः
mitaṁgamāyāḥ
|
मितंगमाभ्याम्
mitaṁgamābhyām
|
मितंगमाभ्यः
mitaṁgamābhyaḥ
|
Genitivo |
मितंगमायाः
mitaṁgamāyāḥ
|
मितंगमयोः
mitaṁgamayoḥ
|
मितंगमानाम्
mitaṁgamānām
|
Locativo |
मितंगमायाम्
mitaṁgamāyām
|
मितंगमयोः
mitaṁgamayoḥ
|
मितंगमासु
mitaṁgamāsu
|