Sanskrit tools

Sanskrit declension


Declension of मितप्रकाशिका mitaprakāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितप्रकाशिका mitaprakāśikā
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Vocative मितप्रकाशिके mitaprakāśike
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Accusative मितप्रकाशिकाम् mitaprakāśikām
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Instrumental मितप्रकाशिकया mitaprakāśikayā
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभिः mitaprakāśikābhiḥ
Dative मितप्रकाशिकायै mitaprakāśikāyai
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभ्यः mitaprakāśikābhyaḥ
Ablative मितप्रकाशिकायाः mitaprakāśikāyāḥ
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभ्यः mitaprakāśikābhyaḥ
Genitive मितप्रकाशिकायाः mitaprakāśikāyāḥ
मितप्रकाशिकयोः mitaprakāśikayoḥ
मितप्रकाशिकानाम् mitaprakāśikānām
Locative मितप्रकाशिकायाम् mitaprakāśikāyām
मितप्रकाशिकयोः mitaprakāśikayoḥ
मितप्रकाशिकासु mitaprakāśikāsu