Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मितप्रकाशिका mitaprakāśikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मितप्रकाशिका mitaprakāśikā
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Vocativo मितप्रकाशिके mitaprakāśike
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Acusativo मितप्रकाशिकाम् mitaprakāśikām
मितप्रकाशिके mitaprakāśike
मितप्रकाशिकाः mitaprakāśikāḥ
Instrumental मितप्रकाशिकया mitaprakāśikayā
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभिः mitaprakāśikābhiḥ
Dativo मितप्रकाशिकायै mitaprakāśikāyai
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभ्यः mitaprakāśikābhyaḥ
Ablativo मितप्रकाशिकायाः mitaprakāśikāyāḥ
मितप्रकाशिकाभ्याम् mitaprakāśikābhyām
मितप्रकाशिकाभ्यः mitaprakāśikābhyaḥ
Genitivo मितप्रकाशिकायाः mitaprakāśikāyāḥ
मितप्रकाशिकयोः mitaprakāśikayoḥ
मितप्रकाशिकानाम् mitaprakāśikānām
Locativo मितप्रकाशिकायाम् mitaprakāśikāyām
मितप्रकाशिकयोः mitaprakāśikayoḥ
मितप्रकाशिकासु mitaprakāśikāsu