| Singular | Dual | Plural |
Nominative |
मितभाषी
mitabhāṣī
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Vocative |
मितभाषिन्
mitabhāṣin
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Accusative |
मितभाषिणम्
mitabhāṣiṇam
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Instrumental |
मितभाषिणा
mitabhāṣiṇā
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभिः
mitabhāṣibhiḥ
|
Dative |
मितभाषिणे
mitabhāṣiṇe
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभ्यः
mitabhāṣibhyaḥ
|
Ablative |
मितभाषिणः
mitabhāṣiṇaḥ
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभ्यः
mitabhāṣibhyaḥ
|
Genitive |
मितभाषिणः
mitabhāṣiṇaḥ
|
मितभाषिणोः
mitabhāṣiṇoḥ
|
मितभाषिणम्
mitabhāṣiṇam
|
Locative |
मितभाषिणि
mitabhāṣiṇi
|
मितभाषिणोः
mitabhāṣiṇoḥ
|
मितभाषिषु
mitabhāṣiṣu
|