| Singular | Dual | Plural |
Nominativo |
मितभाषी
mitabhāṣī
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Vocativo |
मितभाषिन्
mitabhāṣin
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Acusativo |
मितभाषिणम्
mitabhāṣiṇam
|
मितभाषिणौ
mitabhāṣiṇau
|
मितभाषिणः
mitabhāṣiṇaḥ
|
Instrumental |
मितभाषिणा
mitabhāṣiṇā
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभिः
mitabhāṣibhiḥ
|
Dativo |
मितभाषिणे
mitabhāṣiṇe
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभ्यः
mitabhāṣibhyaḥ
|
Ablativo |
मितभाषिणः
mitabhāṣiṇaḥ
|
मितभाषिभ्याम्
mitabhāṣibhyām
|
मितभाषिभ्यः
mitabhāṣibhyaḥ
|
Genitivo |
मितभाषिणः
mitabhāṣiṇaḥ
|
मितभाषिणोः
mitabhāṣiṇoḥ
|
मितभाषिणम्
mitabhāṣiṇam
|
Locativo |
मितभाषिणि
mitabhāṣiṇi
|
मितभाषिणोः
mitabhāṣiṇoḥ
|
मितभाषिषु
mitabhāṣiṣu
|