Singular | Dual | Plural | |
Nominative |
मितभाषि
mitabhāṣi |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Vocative |
मितभाषि
mitabhāṣi मितभाषिन् mitabhāṣin |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Accusative |
मितभाषि
mitabhāṣi |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Instrumental |
मितभाषिणा
mitabhāṣiṇā |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभिः
mitabhāṣibhiḥ |
Dative |
मितभाषिणे
mitabhāṣiṇe |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभ्यः
mitabhāṣibhyaḥ |
Ablative |
मितभाषिणः
mitabhāṣiṇaḥ |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभ्यः
mitabhāṣibhyaḥ |
Genitive |
मितभाषिणः
mitabhāṣiṇaḥ |
मितभाषिणोः
mitabhāṣiṇoḥ |
मितभाषिणम्
mitabhāṣiṇam |
Locative |
मितभाषिणि
mitabhāṣiṇi |
मितभाषिणोः
mitabhāṣiṇoḥ |
मितभाषिषु
mitabhāṣiṣu |