Singular | Dual | Plural | |
Nominativo |
मितभाषि
mitabhāṣi |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Vocativo |
मितभाषि
mitabhāṣi मितभाषिन् mitabhāṣin |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Acusativo |
मितभाषि
mitabhāṣi |
मितभाषिणी
mitabhāṣiṇī |
मितभाषीणि
mitabhāṣīṇi |
Instrumental |
मितभाषिणा
mitabhāṣiṇā |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभिः
mitabhāṣibhiḥ |
Dativo |
मितभाषिणे
mitabhāṣiṇe |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभ्यः
mitabhāṣibhyaḥ |
Ablativo |
मितभाषिणः
mitabhāṣiṇaḥ |
मितभाषिभ्याम्
mitabhāṣibhyām |
मितभाषिभ्यः
mitabhāṣibhyaḥ |
Genitivo |
मितभाषिणः
mitabhāṣiṇaḥ |
मितभाषिणोः
mitabhāṣiṇoḥ |
मितभाषिणम्
mitabhāṣiṇam |
Locativo |
मितभाषिणि
mitabhāṣiṇi |
मितभाषिणोः
mitabhāṣiṇoḥ |
मितभाषिषु
mitabhāṣiṣu |