| Singular | Dual | Plural |
Nominative |
मितभाषिणी
mitabhāṣiṇī
|
मितभाषिण्यौ
mitabhāṣiṇyau
|
मितभाषिण्यः
mitabhāṣiṇyaḥ
|
Vocative |
मितभाषिणि
mitabhāṣiṇi
|
मितभाषिण्यौ
mitabhāṣiṇyau
|
मितभाषिण्यः
mitabhāṣiṇyaḥ
|
Accusative |
मितभाषिणीम्
mitabhāṣiṇīm
|
मितभाषिण्यौ
mitabhāṣiṇyau
|
मितभाषिणीः
mitabhāṣiṇīḥ
|
Instrumental |
मितभाषिण्या
mitabhāṣiṇyā
|
मितभाषिणीभ्याम्
mitabhāṣiṇībhyām
|
मितभाषिणीभिः
mitabhāṣiṇībhiḥ
|
Dative |
मितभाषिण्यै
mitabhāṣiṇyai
|
मितभाषिणीभ्याम्
mitabhāṣiṇībhyām
|
मितभाषिणीभ्यः
mitabhāṣiṇībhyaḥ
|
Ablative |
मितभाषिण्याः
mitabhāṣiṇyāḥ
|
मितभाषिणीभ्याम्
mitabhāṣiṇībhyām
|
मितभाषिणीभ्यः
mitabhāṣiṇībhyaḥ
|
Genitive |
मितभाषिण्याः
mitabhāṣiṇyāḥ
|
मितभाषिण्योः
mitabhāṣiṇyoḥ
|
मितभाषिणीनाम्
mitabhāṣiṇīnām
|
Locative |
मितभाषिण्याम्
mitabhāṣiṇyām
|
मितभाषिण्योः
mitabhāṣiṇyoḥ
|
मितभाषिणीषु
mitabhāṣiṇīṣu
|