Sanskrit tools

Sanskrit declension


Declension of मितभाषिणी mitabhāṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मितभाषिणी mitabhāṣiṇī
मितभाषिण्यौ mitabhāṣiṇyau
मितभाषिण्यः mitabhāṣiṇyaḥ
Vocative मितभाषिणि mitabhāṣiṇi
मितभाषिण्यौ mitabhāṣiṇyau
मितभाषिण्यः mitabhāṣiṇyaḥ
Accusative मितभाषिणीम् mitabhāṣiṇīm
मितभाषिण्यौ mitabhāṣiṇyau
मितभाषिणीः mitabhāṣiṇīḥ
Instrumental मितभाषिण्या mitabhāṣiṇyā
मितभाषिणीभ्याम् mitabhāṣiṇībhyām
मितभाषिणीभिः mitabhāṣiṇībhiḥ
Dative मितभाषिण्यै mitabhāṣiṇyai
मितभाषिणीभ्याम् mitabhāṣiṇībhyām
मितभाषिणीभ्यः mitabhāṣiṇībhyaḥ
Ablative मितभाषिण्याः mitabhāṣiṇyāḥ
मितभाषिणीभ्याम् mitabhāṣiṇībhyām
मितभाषिणीभ्यः mitabhāṣiṇībhyaḥ
Genitive मितभाषिण्याः mitabhāṣiṇyāḥ
मितभाषिण्योः mitabhāṣiṇyoḥ
मितभाषिणीनाम् mitabhāṣiṇīnām
Locative मितभाषिण्याम् mitabhāṣiṇyām
मितभाषिण्योः mitabhāṣiṇyoḥ
मितभाषिणीषु mitabhāṣiṇīṣu