Sanskrit tools

Sanskrit declension


Declension of मितभुक्त mitabhukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितभुक्तम् mitabhuktam
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Vocative मितभुक्त mitabhukta
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Accusative मितभुक्तम् mitabhuktam
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Instrumental मितभुक्तेन mitabhuktena
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तैः mitabhuktaiḥ
Dative मितभुक्ताय mitabhuktāya
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Ablative मितभुक्तात् mitabhuktāt
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Genitive मितभुक्तस्य mitabhuktasya
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तानाम् mitabhuktānām
Locative मितभुक्ते mitabhukte
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तेषु mitabhukteṣu