Herramientas de sánscrito

Declinación del sánscrito


Declinación de मितभुक्त mitabhukta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मितभुक्तम् mitabhuktam
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Vocativo मितभुक्त mitabhukta
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Acusativo मितभुक्तम् mitabhuktam
मितभुक्ते mitabhukte
मितभुक्तानि mitabhuktāni
Instrumental मितभुक्तेन mitabhuktena
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तैः mitabhuktaiḥ
Dativo मितभुक्ताय mitabhuktāya
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Ablativo मितभुक्तात् mitabhuktāt
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Genitivo मितभुक्तस्य mitabhuktasya
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तानाम् mitabhuktānām
Locativo मितभुक्ते mitabhukte
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तेषु mitabhukteṣu