| Singular | Dual | Plural |
Nominative |
मितराविणी
mitarāviṇī
|
मितराविण्यौ
mitarāviṇyau
|
मितराविण्यः
mitarāviṇyaḥ
|
Vocative |
मितराविणि
mitarāviṇi
|
मितराविण्यौ
mitarāviṇyau
|
मितराविण्यः
mitarāviṇyaḥ
|
Accusative |
मितराविणीम्
mitarāviṇīm
|
मितराविण्यौ
mitarāviṇyau
|
मितराविणीः
mitarāviṇīḥ
|
Instrumental |
मितराविण्या
mitarāviṇyā
|
मितराविणीभ्याम्
mitarāviṇībhyām
|
मितराविणीभिः
mitarāviṇībhiḥ
|
Dative |
मितराविण्यै
mitarāviṇyai
|
मितराविणीभ्याम्
mitarāviṇībhyām
|
मितराविणीभ्यः
mitarāviṇībhyaḥ
|
Ablative |
मितराविण्याः
mitarāviṇyāḥ
|
मितराविणीभ्याम्
mitarāviṇībhyām
|
मितराविणीभ्यः
mitarāviṇībhyaḥ
|
Genitive |
मितराविण्याः
mitarāviṇyāḥ
|
मितराविण्योः
mitarāviṇyoḥ
|
मितराविणीनाम्
mitarāviṇīnām
|
Locative |
मितराविण्याम्
mitarāviṇyām
|
मितराविण्योः
mitarāviṇyoḥ
|
मितराविणीषु
mitarāviṇīṣu
|