Sanskrit tools

Sanskrit declension


Declension of मितवाच् mitavāc, f.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मितवाक् mitavāk
मितवाचौ mitavācau
मितवाचः mitavācaḥ
Vocative मितवाक् mitavāk
मितवाचौ mitavācau
मितवाचः mitavācaḥ
Accusative मितवाचम् mitavācam
मितवाचौ mitavācau
मितवाचः mitavācaḥ
Instrumental मितवाचा mitavācā
मितवाग्भ्याम् mitavāgbhyām
मितवाग्भिः mitavāgbhiḥ
Dative मितवाचे mitavāce
मितवाग्भ्याम् mitavāgbhyām
मितवाग्भ्यः mitavāgbhyaḥ
Ablative मितवाचः mitavācaḥ
मितवाग्भ्याम् mitavāgbhyām
मितवाग्भ्यः mitavāgbhyaḥ
Genitive मितवाचः mitavācaḥ
मितवाचोः mitavācoḥ
मितवाचाम् mitavācām
Locative मितवाचि mitavāci
मितवाचोः mitavācoḥ
मितवाक्षु mitavākṣu