Singular | Dual | Plural | |
Nominativo |
मितवाक्
mitavāk |
मितवाचौ
mitavācau |
मितवाचः
mitavācaḥ |
Vocativo |
मितवाक्
mitavāk |
मितवाचौ
mitavācau |
मितवाचः
mitavācaḥ |
Acusativo |
मितवाचम्
mitavācam |
मितवाचौ
mitavācau |
मितवाचः
mitavācaḥ |
Instrumental |
मितवाचा
mitavācā |
मितवाग्भ्याम्
mitavāgbhyām |
मितवाग्भिः
mitavāgbhiḥ |
Dativo |
मितवाचे
mitavāce |
मितवाग्भ्याम्
mitavāgbhyām |
मितवाग्भ्यः
mitavāgbhyaḥ |
Ablativo |
मितवाचः
mitavācaḥ |
मितवाग्भ्याम्
mitavāgbhyām |
मितवाग्भ्यः
mitavāgbhyaḥ |
Genitivo |
मितवाचः
mitavācaḥ |
मितवाचोः
mitavācoḥ |
मितवाचाम्
mitavācām |
Locativo |
मितवाचि
mitavāci |
मितवाचोः
mitavācoḥ |
मितवाक्षु
mitavākṣu |