Sanskrit tools

Sanskrit declension


Declension of मिताक्षरव्याख्यान mitākṣaravyākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मिताक्षरव्याख्यानम् mitākṣaravyākhyānam
मिताक्षरव्याख्याने mitākṣaravyākhyāne
मिताक्षरव्याख्यानानि mitākṣaravyākhyānāni
Vocative मिताक्षरव्याख्यान mitākṣaravyākhyāna
मिताक्षरव्याख्याने mitākṣaravyākhyāne
मिताक्षरव्याख्यानानि mitākṣaravyākhyānāni
Accusative मिताक्षरव्याख्यानम् mitākṣaravyākhyānam
मिताक्षरव्याख्याने mitākṣaravyākhyāne
मिताक्षरव्याख्यानानि mitākṣaravyākhyānāni
Instrumental मिताक्षरव्याख्यानेन mitākṣaravyākhyānena
मिताक्षरव्याख्यानाभ्याम् mitākṣaravyākhyānābhyām
मिताक्षरव्याख्यानैः mitākṣaravyākhyānaiḥ
Dative मिताक्षरव्याख्यानाय mitākṣaravyākhyānāya
मिताक्षरव्याख्यानाभ्याम् mitākṣaravyākhyānābhyām
मिताक्षरव्याख्यानेभ्यः mitākṣaravyākhyānebhyaḥ
Ablative मिताक्षरव्याख्यानात् mitākṣaravyākhyānāt
मिताक्षरव्याख्यानाभ्याम् mitākṣaravyākhyānābhyām
मिताक्षरव्याख्यानेभ्यः mitākṣaravyākhyānebhyaḥ
Genitive मिताक्षरव्याख्यानस्य mitākṣaravyākhyānasya
मिताक्षरव्याख्यानयोः mitākṣaravyākhyānayoḥ
मिताक्षरव्याख्यानानाम् mitākṣaravyākhyānānām
Locative मिताक्षरव्याख्याने mitākṣaravyākhyāne
मिताक्षरव्याख्यानयोः mitākṣaravyākhyānayoḥ
मिताक्षरव्याख्यानेषु mitākṣaravyākhyāneṣu