| Singular | Dual | Plural |
Nominativo |
मिताक्षरव्याख्यानम्
mitākṣaravyākhyānam
|
मिताक्षरव्याख्याने
mitākṣaravyākhyāne
|
मिताक्षरव्याख्यानानि
mitākṣaravyākhyānāni
|
Vocativo |
मिताक्षरव्याख्यान
mitākṣaravyākhyāna
|
मिताक्षरव्याख्याने
mitākṣaravyākhyāne
|
मिताक्षरव्याख्यानानि
mitākṣaravyākhyānāni
|
Acusativo |
मिताक्षरव्याख्यानम्
mitākṣaravyākhyānam
|
मिताक्षरव्याख्याने
mitākṣaravyākhyāne
|
मिताक्षरव्याख्यानानि
mitākṣaravyākhyānāni
|
Instrumental |
मिताक्षरव्याख्यानेन
mitākṣaravyākhyānena
|
मिताक्षरव्याख्यानाभ्याम्
mitākṣaravyākhyānābhyām
|
मिताक्षरव्याख्यानैः
mitākṣaravyākhyānaiḥ
|
Dativo |
मिताक्षरव्याख्यानाय
mitākṣaravyākhyānāya
|
मिताक्षरव्याख्यानाभ्याम्
mitākṣaravyākhyānābhyām
|
मिताक्षरव्याख्यानेभ्यः
mitākṣaravyākhyānebhyaḥ
|
Ablativo |
मिताक्षरव्याख्यानात्
mitākṣaravyākhyānāt
|
मिताक्षरव्याख्यानाभ्याम्
mitākṣaravyākhyānābhyām
|
मिताक्षरव्याख्यानेभ्यः
mitākṣaravyākhyānebhyaḥ
|
Genitivo |
मिताक्षरव्याख्यानस्य
mitākṣaravyākhyānasya
|
मिताक्षरव्याख्यानयोः
mitākṣaravyākhyānayoḥ
|
मिताक्षरव्याख्यानानाम्
mitākṣaravyākhyānānām
|
Locativo |
मिताक्षरव्याख्याने
mitākṣaravyākhyāne
|
मिताक्षरव्याख्यानयोः
mitākṣaravyākhyānayoḥ
|
मिताक्षरव्याख्यानेषु
mitākṣaravyākhyāneṣu
|