Sanskrit tools

Sanskrit declension


Declension of मिताक्षरसिद्धान्तसंग्रह mitākṣarasiddhāntasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मिताक्षरसिद्धान्तसंग्रहः mitākṣarasiddhāntasaṁgrahaḥ
मिताक्षरसिद्धान्तसंग्रहौ mitākṣarasiddhāntasaṁgrahau
मिताक्षरसिद्धान्तसंग्रहाः mitākṣarasiddhāntasaṁgrahāḥ
Vocative मिताक्षरसिद्धान्तसंग्रह mitākṣarasiddhāntasaṁgraha
मिताक्षरसिद्धान्तसंग्रहौ mitākṣarasiddhāntasaṁgrahau
मिताक्षरसिद्धान्तसंग्रहाः mitākṣarasiddhāntasaṁgrahāḥ
Accusative मिताक्षरसिद्धान्तसंग्रहम् mitākṣarasiddhāntasaṁgraham
मिताक्षरसिद्धान्तसंग्रहौ mitākṣarasiddhāntasaṁgrahau
मिताक्षरसिद्धान्तसंग्रहान् mitākṣarasiddhāntasaṁgrahān
Instrumental मिताक्षरसिद्धान्तसंग्रहेण mitākṣarasiddhāntasaṁgraheṇa
मिताक्षरसिद्धान्तसंग्रहाभ्याम् mitākṣarasiddhāntasaṁgrahābhyām
मिताक्षरसिद्धान्तसंग्रहैः mitākṣarasiddhāntasaṁgrahaiḥ
Dative मिताक्षरसिद्धान्तसंग्रहाय mitākṣarasiddhāntasaṁgrahāya
मिताक्षरसिद्धान्तसंग्रहाभ्याम् mitākṣarasiddhāntasaṁgrahābhyām
मिताक्षरसिद्धान्तसंग्रहेभ्यः mitākṣarasiddhāntasaṁgrahebhyaḥ
Ablative मिताक्षरसिद्धान्तसंग्रहात् mitākṣarasiddhāntasaṁgrahāt
मिताक्षरसिद्धान्तसंग्रहाभ्याम् mitākṣarasiddhāntasaṁgrahābhyām
मिताक्षरसिद्धान्तसंग्रहेभ्यः mitākṣarasiddhāntasaṁgrahebhyaḥ
Genitive मिताक्षरसिद्धान्तसंग्रहस्य mitākṣarasiddhāntasaṁgrahasya
मिताक्षरसिद्धान्तसंग्रहयोः mitākṣarasiddhāntasaṁgrahayoḥ
मिताक्षरसिद्धान्तसंग्रहाणाम् mitākṣarasiddhāntasaṁgrahāṇām
Locative मिताक्षरसिद्धान्तसंग्रहे mitākṣarasiddhāntasaṁgrahe
मिताक्षरसिद्धान्तसंग्रहयोः mitākṣarasiddhāntasaṁgrahayoḥ
मिताक्षरसिद्धान्तसंग्रहेषु mitākṣarasiddhāntasaṁgraheṣu