| Singular | Dual | Plural |
Nominativo |
मिताक्षरसिद्धान्तसंग्रहः
mitākṣarasiddhāntasaṁgrahaḥ
|
मिताक्षरसिद्धान्तसंग्रहौ
mitākṣarasiddhāntasaṁgrahau
|
मिताक्षरसिद्धान्तसंग्रहाः
mitākṣarasiddhāntasaṁgrahāḥ
|
Vocativo |
मिताक्षरसिद्धान्तसंग्रह
mitākṣarasiddhāntasaṁgraha
|
मिताक्षरसिद्धान्तसंग्रहौ
mitākṣarasiddhāntasaṁgrahau
|
मिताक्षरसिद्धान्तसंग्रहाः
mitākṣarasiddhāntasaṁgrahāḥ
|
Acusativo |
मिताक्षरसिद्धान्तसंग्रहम्
mitākṣarasiddhāntasaṁgraham
|
मिताक्षरसिद्धान्तसंग्रहौ
mitākṣarasiddhāntasaṁgrahau
|
मिताक्षरसिद्धान्तसंग्रहान्
mitākṣarasiddhāntasaṁgrahān
|
Instrumental |
मिताक्षरसिद्धान्तसंग्रहेण
mitākṣarasiddhāntasaṁgraheṇa
|
मिताक्षरसिद्धान्तसंग्रहाभ्याम्
mitākṣarasiddhāntasaṁgrahābhyām
|
मिताक्षरसिद्धान्तसंग्रहैः
mitākṣarasiddhāntasaṁgrahaiḥ
|
Dativo |
मिताक्षरसिद्धान्तसंग्रहाय
mitākṣarasiddhāntasaṁgrahāya
|
मिताक्षरसिद्धान्तसंग्रहाभ्याम्
mitākṣarasiddhāntasaṁgrahābhyām
|
मिताक्षरसिद्धान्तसंग्रहेभ्यः
mitākṣarasiddhāntasaṁgrahebhyaḥ
|
Ablativo |
मिताक्षरसिद्धान्तसंग्रहात्
mitākṣarasiddhāntasaṁgrahāt
|
मिताक्षरसिद्धान्तसंग्रहाभ्याम्
mitākṣarasiddhāntasaṁgrahābhyām
|
मिताक्षरसिद्धान्तसंग्रहेभ्यः
mitākṣarasiddhāntasaṁgrahebhyaḥ
|
Genitivo |
मिताक्षरसिद्धान्तसंग्रहस्य
mitākṣarasiddhāntasaṁgrahasya
|
मिताक्षरसिद्धान्तसंग्रहयोः
mitākṣarasiddhāntasaṁgrahayoḥ
|
मिताक्षरसिद्धान्तसंग्रहाणाम्
mitākṣarasiddhāntasaṁgrahāṇām
|
Locativo |
मिताक्षरसिद्धान्तसंग्रहे
mitākṣarasiddhāntasaṁgrahe
|
मिताक्षरसिद्धान्तसंग्रहयोः
mitākṣarasiddhāntasaṁgrahayoḥ
|
मिताक्षरसिद्धान्तसंग्रहेषु
mitākṣarasiddhāntasaṁgraheṣu
|