Sanskrit tools

Sanskrit declension


Declension of मित्रकौस्तुभ mitrakaustubha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रकौस्तुभः mitrakaustubhaḥ
मित्रकौस्तुभौ mitrakaustubhau
मित्रकौस्तुभाः mitrakaustubhāḥ
Vocative मित्रकौस्तुभ mitrakaustubha
मित्रकौस्तुभौ mitrakaustubhau
मित्रकौस्तुभाः mitrakaustubhāḥ
Accusative मित्रकौस्तुभम् mitrakaustubham
मित्रकौस्तुभौ mitrakaustubhau
मित्रकौस्तुभान् mitrakaustubhān
Instrumental मित्रकौस्तुभेन mitrakaustubhena
मित्रकौस्तुभाभ्याम् mitrakaustubhābhyām
मित्रकौस्तुभैः mitrakaustubhaiḥ
Dative मित्रकौस्तुभाय mitrakaustubhāya
मित्रकौस्तुभाभ्याम् mitrakaustubhābhyām
मित्रकौस्तुभेभ्यः mitrakaustubhebhyaḥ
Ablative मित्रकौस्तुभात् mitrakaustubhāt
मित्रकौस्तुभाभ्याम् mitrakaustubhābhyām
मित्रकौस्तुभेभ्यः mitrakaustubhebhyaḥ
Genitive मित्रकौस्तुभस्य mitrakaustubhasya
मित्रकौस्तुभयोः mitrakaustubhayoḥ
मित्रकौस्तुभानाम् mitrakaustubhānām
Locative मित्रकौस्तुभे mitrakaustubhe
मित्रकौस्तुभयोः mitrakaustubhayoḥ
मित्रकौस्तुभेषु mitrakaustubheṣu